Yada Yada Hi Dharmasya Lyrics – Hindi – English
Yada Yada Hi Dharmasya Lyrics is a Devotional song singing by Jagjit Singh with meanings (Hindi & English Translation) official soundtrack from Mahabharat (Gaath) through a metaphysical vision from Bhagavad Gita.
Singer:- | Jagjit Singh |
Music:- | Jagjit Singh |
Yada Yada Hi Dharmasya Lyrics
Yada Yada Hi Dharmasya
Yada Yada Hi Dharmasya
Glanir Bhavati Bharata
Abhyuthanam Adharmasya
Tadaatmaanam Srijaamyaham
Paritranaay Saadhunaam
Vinaashaay Ch Dushkritaam
Dharmasanstha Panaarthaay
Sambhavaami Yuge Yuge
Nainam Chindanti Shastrani
Nainam Dahati Paavakaah
Na Chainam Kledayantyaapo
Na Shoshayati Maarutaah
Sukhadukkhe Same Kritva
Laabhaalaabhau Jayaajayau
Tato Yuddhaaya Yujyasva
Naivam Paapamavaapasyasi
Ahankaaram Balam Darpam
Kaamam Krodham Cha Samshritaah
Maamaatam Pardaheshu
Pradvishanto Abhyasuyakaah
Aa… Aa..
“यदा यदा हि धर्मस्य” से यह मानना है कि, जिस भी बिंदु पर पुरुषत्व का उदय होता है या कपटीपन की गतिविधियाँ होती हैं। जो मानव जाति के रक्षा के लिए भगवान रूप में आते हैं। और घृणा और पाप को ख़तम कर शांति को बहाल करते है। मानवता को बचाते हैं।
यदा यदा हि धर्मस्य
यदा यदा हि धर्मस्य
ग्लानीं भवति भरत
अभ्युत्थानम् अधर्मस्य
तदात्मनम् श्रीजाम्यहम्
परित्राणाय सौधुनाम्
विनशाय च दुष्कृताम्
धर्मसंस्था पन्नार्थाय
संभवामि युगे युगे
नैनम चिंदंति शास्त्राणि
नैनम देहाति पावकाः
न चैनम् केलदयंत्यपापो
ना शोषयति मारुताः
सुखदुक्खे समान कृतवा
लभलाभौ जयाजयौ
ततो युधाय युज्यस्व
निवम पापमवाप्स्यसि
अहंकारम बलम दरपम
कामम क्रोधम् च समश्रितः
महामातं परमदेषु
प्रदविष्णो अभ्यसुयाकः
आआआ… आआआ ।।